अध्याय 1: अर्जुन विषाद योग
श्लोक 1:14
अर्थ
संजय बोले
इसके बाद सफेद घोड़ों वाले विशाल रथ में आसीन माधव श्रीकृष्ण और पांडव अर्जुन ने भी अलौकिक शंख बजाए।
संस्कृत श्लोक
सञ्जय उवाच
ततः श्वेतैर्हयैर्युक्ते महति स्यन्दने स्थितौ ।
माधवः पाण्डवश्चैव दिव्यौ शङ्खौ प्रदध्मतुः ॥ १:१४ ॥
पदच्छेद
ततः श्वेतैः हयैः युक्ते महति स्यन्दने स्थितौ।
माधवः पाण्डवः च एव दिव्यौ शङ्खौ प्रदध्मतुः।
14 में से 700
? ? दबाएं शॉर्टकट के लिएCtrl+K त्वरित जंपB साइडबार