अध्याय 1: अर्जुन विषाद योग
श्लोक 1:17

संस्कृत श्लोक

सञ्जय उवाच

काश्यश्च परमेष्वासः शिखण्डी च महारथः ।

धृष्टद्युम्नो विराटश्च सात्यकिश्चापराजितः ॥ १:१७ ॥

पदच्छेद

काश्यः च परमेष्वासः शिखण्डी च महारथः।

धृष्टद्युम्नः विराटः च सात्यकिः च अ-पराजितः

17 में से 700