अध्याय 1: अर्जुन विषाद योग
श्लोक 1:17
संस्कृत श्लोक
सञ्जय उवाच
काश्यश्च परमेष्वासः शिखण्डी च महारथः ।
धृष्टद्युम्नो विराटश्च सात्यकिश्चापराजितः ॥ १:१७ ॥
पदच्छेद
काश्यः च परमेष्वासः शिखण्डी च महारथः।
धृष्टद्युम्नः विराटः च सात्यकिः च अ-पराजितः
17 में से 700
? ? दबाएं शॉर्टकट के लिएCtrl+K त्वरित जंपB साइडबार