अध्याय 1: अर्जुन विषाद योग
श्लोक 1:26

अर्थ

संजय बोले

इसके बाद अर्जुन ने उन दोनों ही सेनाओं में स्थित पितरों, पितामहों (दादों), आचार्यों, मामाओं, भाइयों और पुत्रों, पौत्रों तथा मित्रों को,

संस्कृत श्लोक

सञ्जय उवाच

तत्रापश्यत्स्थितान्पार्थः पितॄनथ पितामहान् ।

आचार्यान्मातुलान्भ्रातृन्पुत्रान्पौत्रान्सखींस्तथा ॥ १:२६ ॥

पदच्छेद

तत्र अपश्यत् स्थितान् पार्थः पितॄन् अथ पितामहान्

आचार्यान् मातुलान् भ्रातॄन् पुत्रान् पौत्रान् सखीन् तथा

26 में से 700