अध्याय 1: अर्जुन विषाद योग
श्लोक 1:32

अर्थ

अर्जुन बोले

हे श्रीकृष्ण ! मैं न तो विजय चाहता हूँ, न राज्य, न अनेक सुख! हे गोविन्द! हमें ऐसे राज्य से अथवा भोगों से क्या लेना?

संस्कृत श्लोक

अर्जुन उवाच

न काङ्क्षे विजयं कृष्ण न च राज्यं सुखानि च ।

किं नो राज्येन गोविन्द किं भोगैर्जीवितेन वा ॥ १:३२ ॥

पदच्छेद

न काङ्क्षे विजयम् कृष्ण न च राज्यम् सुखानि च

किम् नः राज्येन गोविन्द किम् भोगैः जीवितेन वा

32 में से 700