अध्याय 1: अर्जुन विषाद योग
श्लोक 1:32
अर्थ
अर्जुन बोले
हे श्रीकृष्ण ! मैं न तो विजय चाहता हूँ, न राज्य, न अनेक सुख! हे गोविन्द! हमें ऐसे राज्य से अथवा भोगों से क्या लेना?
संस्कृत श्लोक
अर्जुन उवाच
न काङ्क्षे विजयं कृष्ण न च राज्यं सुखानि च ।
किं नो राज्येन गोविन्द किं भोगैर्जीवितेन वा ॥ १:३२ ॥
पदच्छेद
न काङ्क्षे विजयम् कृष्ण न च राज्यम् सुखानि च
किम् नः राज्येन गोविन्द किम् भोगैः जीवितेन वा
32 में से 700
? ? दबाएं शॉर्टकट के लिएCtrl+K त्वरित जंपB साइडबार