अध्याय 1: अर्जुन विषाद योग
श्लोक 1:43

अर्थ

अर्जुन बोले

Errant actions causing caste mingling disrupt the sacred familial dharma and the revered laws of lineage and caste for those who slay their clansmen. (1:43)

संस्कृत श्लोक

अर्जुन उवाच

दोषैरेतैः कुलघ्नानां वर्णसङ्करकारकैः ।

उत्साद्यन्ते जातिधर्माः कुलधर्माश्च शाश्वताः ॥ १:४३ ॥

पदच्छेद

दोषैः एतैः कुलघ्नानाम् वर्ण-सङ्कर-कारकैः

उत्-साद्यन्ते जाति-धर्माः कुल-धर्माः च शाश्वताः।

43 में से 700