अध्याय 1: अर्जुन विषाद योग
श्लोक 1:43
अर्थ
अर्जुन बोले
Errant actions causing caste mingling disrupt the sacred familial dharma and the revered laws of lineage and caste for those who slay their clansmen. (1:43)
संस्कृत श्लोक
अर्जुन उवाच
दोषैरेतैः कुलघ्नानां वर्णसङ्करकारकैः ।
उत्साद्यन्ते जातिधर्माः कुलधर्माश्च शाश्वताः ॥ १:४३ ॥
पदच्छेद
दोषैः एतैः कुलघ्नानाम् वर्ण-सङ्कर-कारकैः
उत्-साद्यन्ते जाति-धर्माः कुल-धर्माः च शाश्वताः।
43 में से 700
? ? दबाएं शॉर्टकट के लिएCtrl+K त्वरित जंपB साइडबार