अध्याय 10: विभूति योग
श्लोक 10:17

अर्थ

अर्जुन बोले

हे योगेश्वर ! मैं किस प्रकार निरंतर चिंतन करता हुआ आपको जानूँ, और, हे भगवन, किन-किन भावों द्वारा मैं आपका चिंतन करूँ!

संस्कृत श्लोक

अर्जुन उवाच

कथं विद्यामहं योगिंस्त्वां सदा परिचिन्तयन् ।

केषु केषु च भावेषु चिन्त्योऽसि भगवन्मया ॥ १०:१७ ॥

पदच्छेद

कथम् विद्याम् अहम्, योगिन्, त्वाम् सदा परि-चिन्तयन्?

केषु-केषु च भावेषु चिन्त्यः असि भगवन् मया?

389 में से 700