अध्याय 18: मोक्ष सन्न्यास योग
श्लोक 18:40
अर्थ
भगवान श्री कृष्ण बोले
There is nothing and no one on Earth, in higher realms, among the gods, or elsewhere that is exempt from the influence of the three Modes of Nature. (18:40)
संस्कृत श्लोक
श्रीभगवान् उवाच
न तदस्ति पृथिव्यां वा दिवि देवेषु वा पुनः ।
सत्त्वं प्रकृतिजैर्मुक्तं यदेभिः स्यात्त्रिभिर्गुणैः ॥ १८:४० ॥
पदच्छेद
न तत् अस्ति पृथिव्याम्, वा दिवि, देवेषु वा पुनः
सत्त्वम् प्रकृति-जैः मुक्तम् यत् एभिः स्यात् त्रिभिः गुणैः।
662 में से 700
? ? दबाएं शॉर्टकट के लिएCtrl+K त्वरित जंपB साइडबार