अध्याय 2: सांख्य योग
श्लोक 2:33
अर्थ
भगवान श्री कृष्ण बोले
लेकिन अगर तुम इस धर्ममय युद्ध को नहीं करोगे, तो स्वधर्म और कीर्ति को खोकर पापपूर्ण फल ही प्राप्त करोगे।
संस्कृत श्लोक
श्रीभगवान् उवाच
अथ चेत्त्वमिमं धर्म्यं सङ्ग्रामं न करिष्यसि ।
ततः स्वधर्मं कीर्तिं च हित्वा पापमवाप्स्यसि ॥ २:३३ ॥
पदच्छेद
अथ चेत् त्वम् इमम् धर्म्यम् सङ्ग्रामम् न करिष्यसि,
ततः स्व-धर्मम्, कीर्तिम् च हित्वा, पापम् अवाप्स्यसि।।
80 में से 700
? ? दबाएं शॉर्टकट के लिएCtrl+K त्वरित जंपB साइडबार