अध्याय 3: कर्म योग
श्लोक 3:42
अर्थ
भगवान श्री कृष्ण बोले
The senses are subtle; subtler is the mind; even more subtle is the intellect, but the most subtle is that (soul). (3:42)
संस्कृत श्लोक
श्रीभगवान् उवाच
इन्द्रियाणि पराण्याहुरिन्द्रियेभ्यः परं मनः ।
मनसस्तु परा बुद्धिर्यो बुद्धेः परतस्तु सः ॥ ३:४२ ॥
पदच्छेद
इन्द्रियाणि पराणि आहुः इन्द्रियेभ्यः परम् मनः,
मनसः तु परा बुद्धिः यः बुद्धेः परतः तु सः।।
161 में से 700
? ? दबाएं शॉर्टकट के लिएCtrl+K त्वरित जंपB साइडबार