अध्याय 3: कर्म योग
श्लोक 3:42

अर्थ

भगवान श्री कृष्ण बोले

The senses are subtle; subtler is the mind; even more subtle is the intellect, but the most subtle is that (soul). (3:42)

संस्कृत श्लोक

श्रीभगवान् उवाच

इन्द्रियाणि पराण्याहुरिन्द्रियेभ्यः परं मनः ।

मनसस्तु परा बुद्धिर्यो बुद्धेः परतस्तु सः ॥ ३:४२ ॥

पदच्छेद

इन्द्रियाणि पराणि आहुः इन्द्रियेभ्यः परम् मनः,

मनसः तु परा बुद्धिः यः बुद्धेः परतः तु सः।।

161 में से 700