अध्याय 7: ज्ञान विज्ञान योग
श्लोक 7:21
अर्थ
भगवान श्री कृष्ण बोले
I, as the Supreme, ensure that their faith in their chosen deity remains unwavering. (7:21)
संस्कृत श्लोक
श्रीभगवान् उवाच
यो यो यां यां तनुं भक्तः श्रद्धयार्चितुमिच्छति ।
तस्य तस्याचलां श्रद्धां तामेव विदधाम्यहम् ॥ ७:२१ ॥
पदच्छेद
यः-यः याम्-याम् तनुम् भक्तः श्रद्धया अर्चितुम् इच्छति,
तस्य-तस्य अ-चलम् श्रद्धाम् ताम् एव वि-दधामि अहम्।
301 में से 700
? ? दबाएं शॉर्टकट के लिएCtrl+K त्वरित जंपB साइडबार