अध्याय 7: ज्ञान विज्ञान योग
श्लोक 7:21

अर्थ

भगवान श्री कृष्ण बोले

I, as the Supreme, ensure that their faith in their chosen deity remains unwavering. (7:21)

संस्कृत श्लोक

श्रीभगवान् उवाच

यो यो यां यां तनुं भक्तः श्रद्धयार्चितुमिच्छति ।

तस्य तस्याचलां श्रद्धां तामेव विदधाम्यहम् ॥ ७:२१ ॥

पदच्छेद

यः-यः याम्-याम् तनुम् भक्तः श्रद्धया अर्चितुम् इच्छति,

तस्य-तस्य अ-चलम् श्रद्धाम् ताम् एव वि-दधामि अहम्।

301 में से 700