अध्याय 8: अक्षर ब्रह्म योग
श्लोक 8:11

अर्थ

भगवान श्री कृष्ण बोले

I briefly describe to you that station the knowers of the Vedas describe as imperishable, which ascetics freed from all worldly cravings enter, pursuing a life of celibacy in their quest for it. (8:11)

संस्कृत श्लोक

श्रीभगवान् उवाच

यदक्षरं वेदविदो वदन्ति विशन्ति यद्यतयो वीतरागाः ।

यदिच्छन्तो ब्रह्मचर्यं चरन्ति तत्ते पदं सङ्ग्रहेण प्रवक्ष्ये ॥ ८:११ ॥

पदच्छेद

यत् अक्षरम् वेद-विदः वदन्ति, वि-शन्ति यत् यतयः वीत-रागाः,

यत् इच्छन्तः ब्रह्म-चर्यम् चरन्ति, तत् ते पदम् सङ्ग्रहेण प्र-वक्ष्ये।

321 में से 700